मालवा

कालीदास- भारती

अमितेश कुमार


कविता कामिनी कान्त कालिदासस्य भारती ।
कोविदानां मनःकुंजे क्रीड़ेत्सा केलिकोकिला ।।

क्वचिद्रघोर्दिग्विजयप्रसंगात्
विवृण्वती भारतभूतलैक्यम् ।
अन्यत्र नानारससन्निपातै:
प्रयागमहात्म्यपरिप्लुतेव ।।

क्वचिच्च पादध्वनिलास्यशीला
लंकारभृद्वार विलासिनी व ।
प्रिय वदा विश्व जनाभिवन्द्या
पतिव्रतान्यत्र सुदक्षिणेव ।।

समप्रवाहा क्वाचिदुच्छलंती
क्वचिद्विलापेन द्वदं द्रवन्ती।
अन्यत्र वीराद्भुत शान्तहास्य-
रसाभिरामा मधुरं रणन्ती।।

उच्चावचेनोक्तिसमुच्चयेन
दिलीपकुंभोदरयोर्गुहायाम्।
क्वचिच्छिलाभ्यर्ण महाविरावा
रेवा धराभृद्द्वयमध्यगेव।।

अन्यत्र संगीत विलासशीला
विदूष कोक्त्या विहितस्मितेव
प्रसादयन्ती दरकम्पितापि
देवी यथा मालविकाग्निमित्रम्।।

सिप्रातरंगैरभिवी ज्यमाना
शिवच्छिर रचन्द्रिकयाभिषिक्ता
अवन्तिदेशस्फुरिता लसन्ती
मुदे सतां स्यात् कविभारतीयम्।।

विषय सूची


Top

Copyright IGNCA© 2004